भद्र

मन्द, मृग

भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः ।
वनप्रचारसारूप्यसत्त्वभेदोपलक्षिताः ॥ २१५ ॥
verse 2.1.1.215
page 0027

वैधेय

बालिश, बाल, जड, जाल्म, यथोद्गत, मूढ, मन्द, विवर्ण, मूर्ख, मातृशासित

वैधेयो बालिशो बालो जडो जाल्मो यथोद्गतः ।
मूढो मन्दो विवर्णश्च मूर्खः स्यान्मातृशासितः ॥ ३३६ ॥
verse 2.1.1.336
page 0040

कुण्ठ

मन्द

विहस्तो व्याकुलः प्रोक्तः कुण्ठो मन्दः क्रियासु यः ॥ ३८२ ॥
verse 2.1.1.382
page 0045

अलस

शीतक, मन्द, जड, जिह्म, मन्थर

अलसः शीतको मन्दो जडो जिह्मश्च मन्थरः ॥ ३८७ ॥
verse 2.1.1.387
page 0045

स्वैर

मन्द, स्वच्छन्द

मन्दस्वच्छन्दयोः स्वैरं कक्षः स्यात्कच्छवीरुधोः ।
verse 5.1.1.833
page 0095