आदित्य

त्रिदश, सुर, सुमनस्, स्वर्गौकस्, देवता, गीर्वाण, ऋभु, अमर, मरुत्, वृन्दारक, निर्जर, अस्वप्न, विबुध, त्रिविष्टपसद्, लेख, सुपर्वन्, अमृताशन, अनिमिष, देव, दैवत

आदित्यास्त्रिदशाः सुराः सुमनसः स्वर्गौकसो देवता,
गीर्वाणा ऋभवोऽमराश्च मरुतो वृन्दारका निर्जराः ।
अस्वप्ना विबुधास्त्रिविष्टपसदो लेखाः सुपर्वाण इ-,
त्याख्याता अमृताशना अनिमिषा देवास्तथा दैवतम् ॥ ४ ॥
verse 1.1.1.4
page 0001

पवन

श्वसन, वायु, मरुत्, अनिल, मारुत, जगत्प्राण, पृषदश्व, पवमान, प्रभञ्जन, स्पर्शन, वात, नभस्वत्, मातरिश्वन्, समीर, समीरण, सदागति, गन्धवह, हरि, महाबल

पवनः श्वसनो वायुर्मरुदनिलो मारुतो जगत्प्राणः ।
पृषदश्वः पवमानः प्रभञ्जनः स्पर्शनो वातः ॥ ७५ ॥
नभस्वान्मातरिश्वा च समीरश्च समीरणः ।
सदागतिर्गन्धवहो हरिः प्रोक्तो महाबलः ॥ ७६ ॥
verse 1.1.1.75
page 0010

इन्द्र

अनल, यम, नैरृत, वरुण, मरुत्, धनद, रुद्र, दिक्पालाः

इन्द्रानलयमनैर्ऋतवरुणमरुद्धनदरुद्रदिक्पालाः ॥ १०० ॥
verse 1.1.1.100
page 0013