मातङ्ग

द्विरद, द्विप, करि, गज, स्तम्बेरम, अनेकप, कुम्भिन्, कुञ्जर, वारण, इभ, रदिन्, सामोद्भव, सिन्धुर

मातङ्गद्विरदद्विपाः करिगजस्तम्बेरमानेकपाः,
कुम्भीकुञ्जरवारणेभरदिनः सामोद्भवः सिन्धुरः ।
verse 2.1.1.214
page 0026

अन्तावसायिन्

चण्डाल, निषाद, जनङ्गम, श्वपच, पक्वश, मातङ्ग, प्लवक

अन्तावसायी चण्डालो निषादश्च जनङ्गमः ।
श्वपचः पक्वशश्चैव मातङ्गः प्लवकः स्मृतः ॥ ५९८ ॥
verse 2.1.1.598
page 0067