तपस्विन्

संयत, शान्त, मुनि, लिङ्गिन्, यति, व्रतिन्

तपस्वी संयतः शान्तो मुनिर्लिङ्गी यतिर्व्रती ।
verse 2.1.1.344
page 0041

ऋषि

त्रिकालदर्शिन्, मुनि, वाचंयम

ऋषिस्त्रिकालदर्शी स्यान्मुनिर्वाचंयमो मतः ।
verse 2.1.1.412
page 0048

दक्ष

मुनि, कुक्कुट

मुनिकुक्कुटयोर्दक्षः सन्धिः संश्लेषरन्ध्रयोः ॥ ८३५ ॥
verse 5.1.1.835
page 0096