चन्द्र_लाञ्छन

मृग

मण्डलं बिम्बमाख्यातं हृदये लाञ्छनं मृगः ॥ ४४ ॥
verse 1.1.1.44
page 0006

भद्र

मन्द, मृग

भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः ।
वनप्रचारसारूप्यसत्त्वभेदोपलक्षिताः ॥ २१५ ॥
verse 2.1.1.215
page 0027

एण

कुरङ्ग, हरिण, मृग, सारङ्ग, ऋष्य, पृषत, रुरु, न्यङ्कु, रङ्कु, वातप्रमी, शम्बर, कृष्णसार

एणः कुरङ्गो हरिणो मृगः स्यात्
सारङ्ग ऋष्यः पृषतो रुरुश्च ।
न्यङ्कुस्तथा रङ्कुरिति प्रसिद्धा,
वातप्रमीशम्बरकृष्णसाराः ॥ २३० ॥
verse 2.1.1.230
page 0028

रूप

मृग

रूपं मृगेऽपि विज्ञेयं बभ्रुः स्यान्नकुलेऽपि च ॥ ८१६ ॥
verse 5.1.1.816
page 0094