निम्न

अगाध, गर्त, श्वभ्र, शुषिर, वपा, बिल, विवर, अन्तर, अवटु, छिद्र, निर्व्यथन, रन्ध्र, रोक, कुहर, दर

निम्नमगाधो गर्तः श्वभ्रं शुषिरं वपा बिलं विवरम् ।
अन्तरमवटुच्छिद्रं निर्व्यथनं रन्ध्ररोककुहरदराः ॥ ६२४ ॥
verse 3.1.1.624
page 0071

सन्धि

संश्लेष, रन्ध्र

मुनिकुक्कुटयोर्दक्षः सन्धिः संश्लेषरन्ध्रयोः ॥ ८३५ ॥
verse 5.1.1.835
page 0096