रोचिस्

शोचिस्, अभीशु, प्रद्योत, गभस्ति, रश्मि, घृणि, किरण, रुचि, रुच्, दीधिति, दीप्ति, द्युति, प्रभा, भा, विभा, भास्, उस्र, धामन्, वसु, केतु, मरीचि, प्रग्रह, उपधृति, वृष्णि, मयूख, अंशु, भानु, कर, पाद, विरोक, गो

रोचिः शोचिरभीशुः प्रद्योतगभस्तिरश्मिघृणिकिरणाः ।
रुचिरुग्दीधितिदीप्तिद्युतिप्रभाभाविभाभासः ॥ ३८ ॥
उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः ।
अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥
verse 1.1.1.38
page 0006

अर्चिस्

कीला, ज्वाला, वर्चस्, तेजस्, त्विष्, ज्योतिस्, हेति, द्युति, दीप्ति, रुच्, शिखा, प्रभा, रश्मि

अर्चिः कीला ज्वाला वर्चस्तेजस्त्विषस्तथा ज्योतिः ।
हेतिद्युतिदीप्तिरुचः शिखाप्रभारश्मयः समानार्थाः ॥ ६५ ॥
verse 1.1.1.65
page 0009

वल्गा

रश्मि, कुश

चर्मदण्डः कशा प्रोक्ता वल्गारश्मिकुशाः स्मृताः ॥ ४४२ ॥
verse 2.1.1.442
page 0051

योक्त्र

रश्मि, आबन्ध

योक्त्रं तु रश्मिराबन्धः शम्या च युगकीलकः ॥ ५७५ ॥
verse 2.1.1.575
page 0065

वसु

अग्नि, धन, रश्मि, रत्न, त्रिदशविशेष

अग्निधनरश्मिरत्नत्रिदशविशेषेषु भवति वसुशब्दः ।
verse 5.1.1.850
page 0097