यातु

यातुधान, क्रव्याद, राक्षस, रक्षस्, नक्तञ्चर, नैरृत, कौणप, नैकषेय

यातूनि यातुधानाः क्रव्यादा राक्षसाश्च रक्षांसि ।
नक्तञ्चरनैर्ऋतकौणपास्तथा नैकषेयाः स्युः ॥ ७३ ॥
verse 1.1.1.73
page 0010

यक्ष

राक्षस, गन्धर्व, सिद्ध, किन्नर, गुह्यक, विद्याधर, अप्सरस्, भूत, पिशाच, देवयोनि

यक्षराक्षसगन्धर्वसिद्धकिन्नरगुह्यकाः ।
विद्याधराप्सरोभूतपिशाचा देवयोनयः ॥ ८७ ॥
verse 1.1.1.87
page 0011