शाल

शकुल, कुलिश, राजीव, रोहित, पल्लवक, शृङ्गी, मद्गुर, वागुस, नन्द्य, आवर्त, महामत्स्य

शालः शकुलः कुलिशो राजीवो रोहितश्च पल्लवकः ।
शृङ्गीमद्गुरवागुसनन्द्यावर्तादयो महामत्स्याः ॥ ६५९ ॥
verse 3.1.1.659
page 0075

सहस्रपत्त्र

शतपत्त्र, अम्बुज, कुशेशय, तामरस, सरोरुह, विप्रसून, कमल, महोत्पल, सरोज, अब्ज, नलिन, पुष्कर, राजीव, अरविन्द, पद्म, पङ्कज

सहस्रपत्त्रं शत्रपत्त्रमम्बुजं
कुशेशयं तामरसं सरोरुहम् ।
विसप्रसूनं कमलं महोत्पलं,
सरोजमब्जं नलिनं च पुष्करम् ॥ ६७९ ॥
राजीवमरविन्दं च पद्मं पङ्कजमिष्यते ।
verse 3.1.1.679
page 0077