बलदेव

बलभद्र, मुशलिन्, नीलाम्बर, प्रलम्बघ्न, सीरिन्, सात्वत, तालध्वज, एककुण्डल, अनन्त, सङ्कर्षण, रौहिणेय, कालिन्दीकर्षण, बल, रेवतीरमण, राम, कामपाल, हलायुध

बलदेवो बलभद्रो मुशली नीलाम्बरः प्रलम्बध्नः ।
सीरी च सात्वतः स्यात्तालध्वज एककुण्डलोऽनन्तः ॥ २८ ॥
सङ्कर्षणो रौहिणेयः कालिन्दीकर्षणो बलः ।
रेवतीरमणो रामः कामपालो हलायुधः ॥ २९ ॥
verse 1.1.1.28
page 0004

अशित

शिति, कृष्ण, काल, नील, मेचक, श्याम, श्यामल, राम

असितं शिति कृष्णं च कालं नीलं च मेचकम् ।
श्यामं तु श्यामलं रामं पालाशं हरितं हरित् ॥ ७३४ ॥
verse 4.1.1.734
page 0084

राम

शुक्ल

वामः प्रतिकूलेऽपि प्रोक्तौ शुक्लेऽपि शुचिरामौ ॥ ८०८ ॥
verse 5.1.1.808
page 0093