सूक्ष्म

लेश, लव, श्लक्ष्ण, क्षुद्र, दभ्र, कण, अणु, किञ्चित्, मात्र, तनु, स्तोक, ह्रस्व, अल्प, त्रुटि

सूक्ष्मलेशलवश्लक्ष्णक्षुद्रदभ्रकणाणवः ।
किञ्चिन्मात्रतनुस्तोकह्रस्वाल्पत्रुटयः समाः ॥ ६८८ ॥
verse 4.1.1.688
page 0079

गन्ध

लेश

गन्धो लेशेऽप्युक्तः करुणाप्रतिपादने तपस्वी च ।
मणिबन्धकनिष्ठकयोर्मध्यविभागेऽपि करभः स्यात् ॥ ७९३ ॥
verse 5.1.1.793
page 0092