लोलुभ

लोलुप, लोल, लालस, लम्पट

लोलुभं लोलुपं लोलं लालसं लम्पटं विदुः ।
verse 2.1.1.353
page 0042

लोल

चपल, चटुल, प्रचल, तरल, परिप्लव, अधीर, पारिप्लव, चलाचल, चञ्चल

लोलं चपलं चटुलं प्रचलं तरलं परिप्लवमधीरम् ।
पारिप्लवं च धीराश्चलाचलं चञ्चलं च कथयन्ति ॥ ६९५ ॥
verse 4.1.1.695
page 0080