गिरिसार

अश्मसार, लोह, कालायस, शस्त्र, तीक्ष्ण, अयस्, पारशव

गिरिसारमश्मसारं लोहं कालायसं तथा शस्त्रम् ।
तीक्ष्णमयः पारशवं कवयः कथयन्त्यभिन्नार्थम् ॥ १७१ ॥
verse 2.1.1.171
page 0021

लोह

तैजस

रत्नं वसु मणिः सर्वं सर्वं लोहं च तैजसम् ॥ १७६ ॥
verse 2.1.1.176
page 0022

धातु

पृथिव्यादिभूत, शरीर, रसादि, लोह, स्वभाव, गैरिकादि

पृथिव्यादिषु भूतेषु शरीरेषु रसादिषु ।
लोहेषु च स्मृतो धातुः स्वभावे गैरिकादिषु ॥ ८५७ ॥
verse 5.1.1.857
page 0098