क्षतज

लोहित, रुधिर, असृज्, शोणित, रक्त

क्षतजं लोहितमस्रं रुधिरमसृक् शोणितं च रक्तं स्यात् ।
verse 3.1.1.632
page 0072

अरुण

शोण, रक्त, माञ्जिष्ठ, पाटल, ताम्र, लोहित

अरुणः शोणो रक्तो माञ्जिष्ठः पाटलस्तथा ताम्रः ।
लोहित इत्येकार्थाः कविभिः शब्दाः प्रयुज्यन्ते ॥ ७३३ ॥
verse 4.1.1.733
page 0084