वक्र

अङ्गारक, भौम, लोहिताङ्ग, धरात्मज

वक्रमङ्गारकं भौमं लोहिताङ्गं धरात्मजम् ।
verse 1.1.1.46
page 0006

वक्र

वृजिन, भङ्गुर, आविद्ध, वेल्लित, नत, जिह्म, भुग्न, अराल, कुटिल, व्याकुञ्चित, ऊर्मिमत्

वक्रं वृजिनं भङ्गुरमाविद्धं वेल्लितं नतं जिह्मम् ।
भुग्नमरालं कुटिलं व्याकुञ्चितमूर्मिमत्कथितम् ॥ ६९६ ॥
verse 4.1.1.696
page 0081