वरुण

यादसांनाथ, पाशपाणि, प्रचेतस्, जलाधिदैवत, प्रत्यगाशापति

वरुणं यादसां नाथं पाशपाणिं प्रचेतसम् ।
जलाधिदैवतं प्राहुः प्रत्यगाशापतिं बुधाः ॥ ७४ ॥
verse 1.1.1.74
page 0010

इन्द्र

अनल, यम, नैरृत, वरुण, मरुत्, धनद, रुद्र, दिक्पालाः

इन्द्रानलयमनैर्ऋतवरुणमरुद्धनदरुद्रदिक्पालाः ॥ १०० ॥
verse 1.1.1.100
page 0013