अर्चिस्

कीला, ज्वाला, वर्चस्, तेजस्, त्विष्, ज्योतिस्, हेति, द्युति, दीप्ति, रुच्, शिखा, प्रभा, रश्मि

अर्चिः कीला ज्वाला वर्चस्तेजस्त्विषस्तथा ज्योतिः ।
हेतिद्युतिदीप्तिरुचः शिखाप्रभारश्मयः समानार्थाः ॥ ६५ ॥
verse 1.1.1.65
page 0009

वर्चस्

उच्चार, वर्चस्क, अवस्कर, गूथ, कीट, विष्, विष्ठा, पुरीष, शमल, मल

उच्यते वर्च उच्चारो वर्चस्कोऽवस्करः शकृत् ।
गूथं कीटं च विट् विष्ठा पुरीषं शमलं मलम् ॥ ६३७ ॥
verse 3.1.1.637
page 0072

विसर्ग

मुक्ति, वर्चस्

अर्चनामूल्ययोरर्घो विसर्गो मुक्तिवर्चसोः ।
verse 5.1.1.835
page 0096