प्रवेणी

आस्तरण, वर्ण, परिस्तोम, कुथ, कुथा, नवत

प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथः कुथा ।
नवतं चेति तुल्यार्थाः प्रच्छदश्चोत्तरच्छदः ॥ ३०८ ॥
verse 2.1.1.308
page 0037

कुङ्कुम

घुसृण, वर्ण, लोहितचन्दन, काश्मीरज, कालेय, जागुड

कुङ्कुमं घुसृणं वर्णं प्रोक्तं लोहितचन्दनम् ।
काश्मीरजं च विद्वद्भिः कालेयं जागुडं स्मृतम् ॥ ५४३ ॥
verse 2.1.1.543
page 0062

वर्ण

शुक्लादि, ब्राह्मणादि, शोभा, अक्षर, व्रत, गीतक्रम, स्तुति, वेष

शुक्लादौ ब्राह्मणादौ च शोभायामक्षरे व्रते ।
गीतक्रमे स्तुतौ वेषे वर्णशब्दं प्रचक्षते ॥ ८६० ॥
verse 5.1.1.860
page 0098

काल

निमेषादि, यम, वर्ण, मृत्यु

निमेषादौ यमे वर्णे कालो मृत्यौ च कीर्त्यते ॥
verse 5.1.1.869
page 0099