वल्लरी

मञ्जरी, वर्ह, पर्ण, दल, पत्त्र, पलाश, छदन, छद

लतोद्गमोऽवरोहस्तु प्रवालः पल्लवाङ्कुरः ॥ १८४ ॥
पल्लवः स्यात्किसलयं वल्लरी मञ्जरी तथा ।
वर्हं पर्णं दलं पत्त्रं पलाशं छदनं छदः ।
verse 2.1.1.184
page 0023

प्रचलाक

शिखण्ड, कलाप, वर्ह

प्रचलाकः शिखण्डश्च कलापो वर्ह उच्यते ॥ २४२ ॥
verse 2.1.1.242
page 0030