तमी

तमिस्रा, तमस्विनी, विभावरी, नक्तमुखा, शर्वरी, क्षपा, त्रियामा, क्षणदा, निशीथिनी, निशा, दोषा, रजनी, यामिनी, वसति, वासतेयी, श्यामा, रात्रि

तमी तमिस्रा कथिता तमस्विनी,
विभावरी नक्तमुखा च शर्वरी ।
क्षपा त्रियामा क्षणदा निशीथिनी,
निशा च दोषा रजनी च यामिनी ॥ १०७ ॥
वसतिर्वासतेयी च श्यामा रात्रिश्च कथ्यते ।
verse 1.1.1.107
page 0014

वसति

जनाश्रम

शाखायामपि परिधिर्वसतिर्जैनाश्रमेऽपि निर्दिष्टा ।
verse 5.1.1.807
page 0093