चेल

चीर, वासस्, कर्पट, आच्छादन, निवसन, अम्बर, अंशुक, वस्त्र, सिचय, पट, पोट

चेलं चीरं वासः कर्पटमाच्छादनं निवसनं च ।
अम्बरमंशुकमुक्तं वस्त्रं सिचयः पटः पोटः ॥ ५४८ ॥
verse 2.1.1.548
page 0062

अन्तर

वस्त्र, मध्य, छिद्र, व्यवधान, अन्तरात्मन्, अवकाश, बहिर्योग, विशेष, अवसर

वस्त्रे मध्ये तथा छिद्रे व्यवधानेऽन्तरात्मनि ।
अवकाशे बहिर्योगे विशेषेऽवसरेऽन्तरम् ॥ ८७१ ॥
verse 5.1.1.871
page 0100