वाक्

वाणी, भारती, भाषा, गो, गीर्, ब्राह्मी, सरस्वती

वाग्वाणी भारती भाषा गौर्गीर्ब्राह्मी सरस्वती ।
verse 1.1.1.7
page 0002

इला

वाक्, अघ्न्य

स्थूणास्तब्धत्वयोः स्तम्भ इला वागध्न्ययोरपि ॥ ८३४ ॥
verse 5.1.1.834
page 0096

गो

दिक्, दृष्टि, दीधिति, स्वर्ग, वज्र, वाक्, बाण, वारि, भूमि, पशु

दिग्दृष्टिदीधितिस्वर्गवज्रवाग्वाणवारिषु
भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः ॥ ८५४ ॥
verse 5.1.1.854
page 0098

इरा

भू, वाक्, अशन, अम्भस्

इराशब्दो बुधैर्ज्ञेयो भुवि वाच्यशनेऽम्भसि ।
verse 5.1.1.869
page 0099