पवन

श्वसन, वायु, मरुत्, अनिल, मारुत, जगत्प्राण, पृषदश्व, पवमान, प्रभञ्जन, स्पर्शन, वात, नभस्वत्, मातरिश्वन्, समीर, समीरण, सदागति, गन्धवह, हरि, महाबल

पवनः श्वसनो वायुर्मरुदनिलो मारुतो जगत्प्राणः ।
पृषदश्वः पवमानः प्रभञ्जनः स्पर्शनो वातः ॥ ७५ ॥
नभस्वान्मातरिश्वा च समीरश्च समीरणः ।
सदागतिर्गन्धवहो हरिः प्रोक्तो महाबलः ॥ ७६ ॥
verse 1.1.1.75
page 0010

सुख, वायु, अम्बु, ब्रह्म, मस्तक

कशब्दः सुखवाय्वम्बुब्रह्ममस्तकवाचकः ॥ ८४७ ॥
verse 5.1.1.847
page 0097

हरि

अर्क, मर्कट, मण्डूक, विष्णु, वासव, वायु, तुरङ्ग, सिंह, शीतांशु, यम

अर्कमर्कटमण्डूकविष्णुवासववायवः ।
तुरङ्गसिंहशीतांशुयमाश्च हरयो दश ॥ ८५६ ॥
verse 5.1.1.856
page 0098