आप्

तोय, घन, रस, पयस्, पुष्कर, मेघपुष्प, क, पानीय, सलिल, उदक, वारि, वार्, शम्बर, अर्णस्, पाथस्, कुश, जल, वन, क्षीर, अम्भस्, अम्बु, नीर, भुवन, अमृत, जीवनीय, दक

आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,
कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।
अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,
प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
verse 3.1.1.648
page 0074

गो

दिक्, दृष्टि, दीधिति, स्वर्ग, वज्र, वाक्, बाण, वारि, भूमि, पशु

दिग्दृष्टिदीधितिस्वर्गवज्रवाग्वाणवारिषु
भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः ॥ ८५४ ॥
verse 5.1.1.854
page 0098