शङ्का

वितर्क, सन्देह, संशय, आरेक, विभ्रम, विचिकित्सा, विकल्प, भ्रान्ति

शङ्का वितर्कः सन्देहः संशयारेकविभ्रमाः ।
विचिकित्सा विकल्पश्च भ्रान्तिरेकार्थवाचकाः ॥ ६९१ ॥
verse 4.1.1.691
page 0080

वा

विकल्प, उपमान

चिराय चिररात्राय दीर्घकाले प्रयुज्यते ।
चिरं चिराच्चिरेणेति वा विकल्पोपमानयोः ॥ ८७३ ॥
verse 5.1.1.873
page 0100