शङ्का

वितर्क, सन्देह, संशय, आरेक, विभ्रम, विचिकित्सा, विकल्प, भ्रान्ति

शङ्का वितर्कः सन्देहः संशयारेकविभ्रमाः ।
विचिकित्सा विकल्पश्च भ्रान्तिरेकार्थवाचकाः ॥ ६९१ ॥
verse 4.1.1.691
page 0080

हुम्

सम्प्रश्न, वितर्क

प्रत्यारम्भे मुहुः प्रोक्तो हुं सम्प्रश्नवितर्कयोः ॥ ८७६ ॥
verse 5.1.1.876
page 0100

नु

प्रश्न, वितर्क

आहो उताहो सन्देहे नु स्वित्प्रश्नवितर्कयोः ।
verse 5.1.1.880
page 0100

स्वित्

प्रश्न, वितर्क

आहो उताहो सन्देहे नु स्वित्प्रश्नवितर्कयोः ।
verse 5.1.1.880
page 0100