हेला

विलास, बिब्बोक, लीला, ललित, विभ्रम, हाव, स्त्री_शृङ्गारचेष्टाः

हेलाविलासविब्बोकलीलाललितविभ्रमाः ।
स्त्रीणां शृङ्गारचेष्टाः स्युर्हावपर्यायवाचकाः ॥ ८९ ॥
verse 1.1.1.89
page 0011

शङ्का

वितर्क, सन्देह, संशय, आरेक, विभ्रम, विचिकित्सा, विकल्प, भ्रान्ति

शङ्का वितर्कः सन्देहः संशयारेकविभ्रमाः ।
विचिकित्सा विकल्पश्च भ्रान्तिरेकार्थवाचकाः ॥ ६९१ ॥
verse 4.1.1.691
page 0080

विभ्रम

शोभा

शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाः ॥ ८१३ ॥
verse 5.1.1.813
page 0094