शुचि

मेध्य, पवित्र, पुण्य, पावन, विमल, विशद, विध्र, उज्ज्वल, अनाविल

शुचिर्मेध्यं पवित्रं च पुण्यं पावनमुच्यते ।
विमलं विशदं वीध्रमुज्ज्वलं स्यादनाविलम् ॥ १३२ ॥
verse 1.1.1.132
page 0016

विशद

प्रकट, स्पष्ट, प्रकाश, स्फुट

विशदं प्रकटं स्पष्टं प्रकाशं स्फुटमिष्यते ।
verse 4.1.1.752
page 0086