विष

गरल, गर

फणः फणा फटा प्रोक्ता विषं स्याद्गरलं गरः ॥ ६४१ ॥
verse 3.1.1.641
page 0073

ब्रह्मपुत्र

शौल्किकेय, दारद, प्रदीपन, रस, सौराष्ट्रिक, क्ष्वेड, तीक्ष्ण, विष

ब्रह्मपुत्रः शौल्किकेयो दारदश्च प्रदीपनः ।
रसः सौराष्ट्रकः क्ष्वेडस्तीक्ष्णश्च विषमुच्यते ॥ ६४६ ॥
verse 3.1.1.646
page 0074

रस

शृङ्गारादि, लवणादि, पारद, राग, निर्यास, वीर्य, गुण, धातु, विष, घृतादि

शृङ्गारादिषु नवसु च लवणादिषु षट्सु पारदे रागे ।
निर्यासवीर्यगुणधातुविषघृतादौ रसः प्रोक्तः ॥ ८६१ ॥
verse 5.1.1.861
page 0098