मनुष्य

मानुष, मर्त्य, मनुज, मानव, पुंस्, पञ्चजन, नृ, पुरुष, पूरुष, विष्

मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः ।
पुमान्पञ्चजनो ना च पुरुषः पूरुषश्च विट् ॥ ३३१ ॥
verse 2.1.1.331
page 0039

वर्चस्

उच्चार, वर्चस्क, अवस्कर, गूथ, कीट, विष्, विष्ठा, पुरीष, शमल, मल

उच्यते वर्च उच्चारो वर्चस्कोऽवस्करः शकृत् ।
गूथं कीटं च विट् विष्ठा पुरीषं शमलं मलम् ॥ ६३७ ॥
verse 3.1.1.637
page 0072