वृक्ष

अंह्रिप, क्षितिरुह, शिखरिन्, शाखिन्, शाल, वनस्पति, अग, विटपिन्, कुठ, अद्रि, कुज, तरु, अनोकह, द्रु, विष्टर, नग, द्रुम, पादप

वृक्षोंऽह्रिपः क्षितिरुहः शिखरी च शाखी,
शालो वनस्पतिरगो विटपी कुठश्च ।
अद्रिः कुजस्तरुरनोकह इत्यभिन्नाः,
शब्दा द्रुविष्टरनगद्रुमपादपाश्च ॥ १७७ ॥
verse 2.1.1.177
page 0022

विष्टर

पीठ, आसन

व्यञ्जनं तालवृन्तं च विष्टरः पीठमासनम् ॥ ३१० ॥
verse 2.1.1.310
page 0037