शृङ्गार

हास्य, करुण, रौद्र, वीर, भयानक, बीभत्स, अद्भुत, शान्त, रसाः

शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ ९२ ॥
verse 1.1.1.92
page 0012

शूर

वीर, विक्रान्त, भट, आरभट

शूरो वीरश्च विक्रान्तो भटश्चारभटो भवेत् ।
verse 2.1.1.354
page 0042