शुक्र

वीर्य, बल, बीज, इन्द्रिय, रेतस्

शुक्रं वीर्यं बलं बीजमिन्द्रियं रेत उच्यते ।
verse 3.1.1.638
page 0072

रस

शृङ्गारादि, लवणादि, पारद, राग, निर्यास, वीर्य, गुण, धातु, विष, घृतादि

शृङ्गारादिषु नवसु च लवणादिषु षट्सु पारदे रागे ।
निर्यासवीर्यगुणधातुविषघृतादौ रसः प्रोक्तः ॥ ८६१ ॥
verse 5.1.1.861
page 0098