वृजिन

दुरित, दुष्कृत, अघ, अंहस्, किल्विष, तमस्, कल्क, एनस्, कल्मष, अशुभ, पाप, पातक, पाप्मन्

वृजिनं दुरितं दुष्कृतमघमंहः किल्विषं तमः कल्कम् ।
एनः कल्मषमशुभं पापं स्यात्पातकं पाप्मा ॥ ६२७ ॥
verse 3.1.1.627
page 0071

वक्र

वृजिन, भङ्गुर, आविद्ध, वेल्लित, नत, जिह्म, भुग्न, अराल, कुटिल, व्याकुञ्चित, ऊर्मिमत्

वक्रं वृजिनं भङ्गुरमाविद्धं वेल्लितं नतं जिह्मम् ।
भुग्नमरालं कुटिलं व्याकुञ्चितमूर्मिमत्कथितम् ॥ ६९६ ॥
verse 4.1.1.696
page 0081

वृजिन

केश

वृजिनः केशेऽप्युक्तः स्थाणुः कीलेऽपि कुञ्जरे नागः ।
verse 5.1.1.797
page 0092