धर्म

पुण्य, वृष, श्रेयस्, सुकृत

धर्मः पुण्यं वृषः श्रेयः सुकृतं च समं स्मृतम् ॥ १२५ ॥
verse 1.1.1.125
page 0016

आखु

वृष, मूषक, उन्दुर, खनक

आखुर्वृषो मूषकः स्यादुन्दुरः खनकस्तथा ।
verse 2.1.1.235
page 0029

उक्षन्

अनडुह्, बलीवर्द, ककुद्मत्, वृषभ, वृष, ऋषभ, सौरभेय, गो, वाडवेय, शाक्वर

उक्षानड्वान्वलीवर्दः ककुद्मान्वृषभो वृषः ।
ऋषभः सौरभेयो गौर्वाडवेयोऽथ शाक्वरः ॥ २६३ ॥
verse 2.1.1.263
page 0032