रोचिस्

शोचिस्, अभीशु, प्रद्योत, गभस्ति, रश्मि, घृणि, किरण, रुचि, रुच्, दीधिति, दीप्ति, द्युति, प्रभा, भा, विभा, भास्, उस्र, धामन्, वसु, केतु, मरीचि, प्रग्रह, उपधृति, वृष्णि, मयूख, अंशु, भानु, कर, पाद, विरोक, गो

रोचिः शोचिरभीशुः प्रद्योतगभस्तिरश्मिघृणिकिरणाः ।
रुचिरुग्दीधितिदीप्तिद्युतिप्रभाभाविभाभासः ॥ ३८ ॥
उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः ।
अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥
verse 1.1.1.38
page 0006

अवि

ऊर्णायु, अभ्र, हुडु, उरण, वृष्णि, मेष, मेण्ढ

अविरूर्णायुरभ्रो हुडुरुरणो वृष्णिमेषमेण्ढाः स्युः ।
verse 2.1.1.279
page 0034