ऐलविल

पौलस्त्य, वैश्रवण, किन्नरेश्वर, धनद, श्रीद, श्रीकण्ठसख, मनुष्यधर्मन्, धनाध्यक्ष, उत्तराशापति, यक्ष, कुबेर, नरवाहन, गुह्यक, राजराज, धनिन्, पुण्यजनेश्वर

ऐलविलः पौलस्त्यो वैश्रवणः किन्नरेश्वरो धनदः ।
श्रीदः श्रीकण्ठसखो मनुष्यधर्मा धनाध्यक्षः ॥ ७८ ॥
उत्तराशापतिर्यक्षः कुवेरो नरवाहनः ।
गुह्यको राजराजश्च धनी पुण्यजनेश्वरः ॥ ७९ ॥
verse 1.1.1.78
page 0010

एककुण्डल

वैश्रवण

रुद्रेऽपि खण्डपरशुर्वैश्रवणेऽप्येककुण्डलः प्रोक्तः ।
verse 5.1.1.788
page 0091