व्याल

दुष्टगज

व्यालो दुष्टगजः प्रोक्तो हस्तिनी तु वशा स्मृता ।
verse 2.1.1.225
page 0028

विषधर

दन्दशूक, पवनाशन, सर्प, सरीसृप, उरुग, व्याल, भुजग, भुजङ्ग, कुम्भीनस, पन्नग, नाग, भोगिन्, अहि, फणभृत्, पृदाकु, काकोदर, कञ्चुकि, चक्रिन्, गूढपाद्, द्विरसन, काद्रवेय, दर्वीकर, अदृक्श्रुति, भुजङ्गम, आशीविष, दीर्घपृष्ठ, कुण्डलिन्, जिह्मग

विषधरदन्दशूकपवनाशनसर्पसरीसृपोरुगव्याल-
भुजगभुजङ्गकुम्भीनसपन्नगनागभोगिनः ।
अहिफणभृत्पृदाकुकाकोदरकञ्चुकिचक्रिगूढपाद्,
द्विरसनकाद्रवेयदर्वीकरदृक्श्रुतयो भुजङ्गमाः ॥ ६४० ॥
आशीविषो दीर्घपृष्ठः कुण्डली जिह्मगः स्मृतः ।
verse 3.1.1.640
page 0073

व्याल

अर्थव्ययसह, हिंस्रपशु

अर्थव्ययसहे व्यालस्तथा हिंस्रपशौ स्मृतः ।
verse 5.1.1.832
page 0095