नभस्

मरुद्वर्त्मन्, वियत्, विहायस्, तारापथ, पुष्कर, अन्तरिक्ष, व्योमन्, अम्बर, विष्णुपद, ख, द्यौ, विहायसा, गगन, द्यु

नभो मरुद्वर्त्म वियद्विहाय-
स्तारापथः पुष्करमन्तरिक्षम् ।
व्योमाम्बरं विष्णुपदं च खं द्यौ-
र्विहायसा स्याद्गगनं तथा द्युः ॥ १३७ ॥
verse 1.1.1.137
page 0017

पुष्कर

द्विरदकराग्र, पद्म, खड्गफल, व्योमन्, वाद्यभाण्डमुख, अगद, जल, तीर्थ

द्विरदकराग्रे पद्मे खड्गफले व्योम्नि वाद्यभाण्डमुखे ।
अगदे जले च तीर्थे पुष्करमष्टासु निर्दिष्टम् ॥ ८५८ ॥
verse 5.1.1.858
page 0098