निष्ठा

क्लेश, अवसान, व्यवस्था, उत्कर्ष, व्रत

निष्ठा क्लेशेऽवसाने च व्यवस्थोत्कर्षयोर्व्रते ।
verse 5.1.1.853
page 0097

वर्ण

शुक्लादि, ब्राह्मणादि, शोभा, अक्षर, व्रत, गीतक्रम, स्तुति, वेष

शुक्लादौ ब्राह्मणादौ च शोभायामक्षरे व्रते ।
गीतक्रमे स्तुतौ वेषे वर्णशब्दं प्रचक्षते ॥ ८६० ॥
verse 5.1.1.860
page 0098