तपस्विन्

संयत, शान्त, मुनि, लिङ्गिन्, यति, व्रतिन्

तपस्वी संयतः शान्तो मुनिर्लिङ्गी यतिर्व्रती ।
verse 2.1.1.344
page 0041

पाराशरिन्

व्रतिन्, भिक्षु, मस्करिन्, पारिरक्षिक, पारिव्राजक, तपस्विन्, कर्मन्दिन्, तापस

पाराशरी व्रती भिक्षुर्मस्करी पारिरक्षिकः ।
परिव्राजकस्तपस्वी कर्मन्दी तापसः स्मृतः ॥ ४०९ ॥
verse 2.1.1.409
page 0047

यष्टृ

यजमान, आदेष्टृ, दीक्षित, व्रतिन्

यष्टा च यजमानः स्यादादेष्टा दीक्षितो व्रती ।
verse 2.1.1.420
page 0048