पवि

अशनि, शतधार, वज्र, कुलिश, दम्भोलि, गो, भिदुर, व्याधाम, स्वरु, इन्द्रप्रहरण, शम्ब

पविरशनिः शतधारं वज्रं कुलिशं च भवति दम्भोलिः ।
गौर्भिदुरं व्याधामः स्वरुरिन्द्रप्रहरणं तथा शम्बः ॥ ५६ ॥
verse 1.1.1.56
page 0008