सहस्रपत्त्र

शतपत्त्र, अम्बुज, कुशेशय, तामरस, सरोरुह, विप्रसून, कमल, महोत्पल, सरोज, अब्ज, नलिन, पुष्कर, राजीव, अरविन्द, पद्म, पङ्कज

सहस्रपत्त्रं शत्रपत्त्रमम्बुजं
कुशेशयं तामरसं सरोरुहम् ।
विसप्रसूनं कमलं महोत्पलं,
सरोजमब्जं नलिनं च पुष्करम् ॥ ६७९ ॥
राजीवमरविन्दं च पद्मं पङ्कजमिष्यते ।
verse 3.1.1.679
page 0077

शतपत्त्र

दार्वाघाट

व्यूहं रचनायामपि दार्वाघाटेऽपि शतपत्त्रम् ॥ ७९५ ॥
verse 5.1.1.795
page 0092