शर

मुञ्ज

हरिताली भवेद्दूर्वा शरो मुञ्ज इति स्मृतः ॥ १९१ ॥
verse 2.1.1.191
page 0024

कङ्क

पत्त्र, शर, मार्गण, बाण, चित्रपुङ्ख, विशिख, इषु, कलम्ब, सायक, प्रदर, काण्ड, पृषत्क, पत्त्रिन्, खग, शिलीमुख, रोप

कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।
सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
verse 2.1.1.466
page 0054

किंशारु

शर

श्वेतं रजतेऽप्युक्तं रजतं हारे शरेऽपि किंशारुः ।
verse 5.1.1.791
page 0091