ऋतु

वसन्त, ग्रीष्म, प्रावृष्, शरद्, हेमन्त, शिशिर

त्रिंशदहोरात्रः स्यान्मासस्ताभ्यामृतुर्वसन्ताद्याः ।
ग्रीष्मः प्रावृट् शरदा हेमन्तः शिशिर इति ते षट् ॥ ११३ ॥
verse 1.1.1.113
page 0014

हायन

अब्द, शरद्, वर्ष, संवत्सर, सम

हायनाब्दशरद्वर्षसंवत्सरसमाः समाः ।
verse 1.1.1.116
page 0015