शृङ्गार

हास्य, करुण, रौद्र, वीर, भयानक, बीभत्स, अद्भुत, शान्त, रसाः

शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ ९२ ॥
verse 1.1.1.92
page 0012

तपस्विन्

संयत, शान्त, मुनि, लिङ्गिन्, यति, व्रतिन्

तपस्वी संयतः शान्तो मुनिर्लिङ्गी यतिर्व्रती ।
verse 2.1.1.344
page 0041

श्रान्त

शान्त

निवृत्तेन्द्रियलौल्यस्तु श्रान्तः शान्तश्च कथ्यते ।
verse 2.1.1.399
page 0046

सन्न

शान्त

पन्नं तु पतितं प्रोक्तं सन्नं शान्तं च सूरिभिः ॥ ७६७ ॥
verse 4.1.1.767
page 0088