वृक्ष

अंह्रिप, क्षितिरुह, शिखरिन्, शाखिन्, शाल, वनस्पति, अग, विटपिन्, कुठ, अद्रि, कुज, तरु, अनोकह, द्रु, विष्टर, नग, द्रुम, पादप

वृक्षोंऽह्रिपः क्षितिरुहः शिखरी च शाखी,
शालो वनस्पतिरगो विटपी कुठश्च ।
अद्रिः कुजस्तरुरनोकह इत्यभिन्नाः,
शब्दा द्रुविष्टरनगद्रुमपादपाश्च ॥ १७७ ॥
verse 2.1.1.177
page 0022

वप्र

शाल, प्राकार

वप्रं शालं प्राकारमाहुरररं कपाटं च ॥ २८८ ॥
verse 2.1.1.288
page 0035

शाल

शकुल, कुलिश, राजीव, रोहित, पल्लवक, शृङ्गी, मद्गुर, वागुस, नन्द्य, आवर्त, महामत्स्य

शालः शकुलः कुलिशो राजीवो रोहितश्च पल्लवकः ।
शृङ्गीमद्गुरवागुसनन्द्यावर्तादयो महामत्स्याः ॥ ६५९ ॥
verse 3.1.1.659
page 0075

वृक्षविशेष

नन्द्यावर्त, सरल, शाल, काक, धव, अञ्जन, तिलक, पद्म, स्पन्दन, मोक्ष

नन्द्यावर्तः सरलः शालः काको धवोऽञ्जनस्तिलकः ।
पद्मस्पन्दनमोक्षा वृक्षविशेषेऽपि दृश्यन्ते ॥ ८१२ ॥
verse 5.1.1.812
page 0093