चतुर

क्षेत्रज्ञ, कृतहस्त, कृतमुख, कृतकर्मन्, दक्ष, कुशल, अभिज्ञ, निष्णात, शिक्षित, प्रवीण

चतुरः स्यात्क्षेत्रज्ञः कृतहस्तः कृतमुखश्च कृतकर्मा ।
दक्षः कुशलोऽभिज्ञो निष्णातः शिक्षितः प्रवीणश्च ॥ ३३५ ॥
verse 2.1.1.335
page 0040

कृतपुङ्ख

शिक्षित

लघुहस्तः शीघ्रवेधी कृतपुङ्खस्तु शिक्षितः ।
verse 2.1.1.471
page 0054