अर्चिस्

कीला, ज्वाला, वर्चस्, तेजस्, त्विष्, ज्योतिस्, हेति, द्युति, दीप्ति, रुच्, शिखा, प्रभा, रश्मि

अर्चिः कीला ज्वाला वर्चस्तेजस्त्विषस्तथा ज्योतिः ।
हेतिद्युतिदीप्तिरुचः शिखाप्रभारश्मयः समानार्थाः ॥ ६५ ॥
verse 1.1.1.65
page 0009

केका

शिखा, चूडा

वाणी केका शिखा चूडा चन्द्रको मेचकः स्मृतः ।
verse 2.1.1.242
page 0030

कुचमुख

चूचुक, वृन्त, शिखा

उक्ताः कुचमुखचूचुकवृन्तानि शिखा च तुल्यानि ॥ ५२६ ॥
verse 2.1.1.526
page 0060

शिखा

काकपक्ष, शिखण्डिका

बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डिका ।
verse 2.1.1.532
page 0061

चूडा

शिखा

चूडाशिखे शिरस्यपि हस्तिन्यां धेनुकागणिके ॥ ७९९ ॥
verse 5.1.1.799
page 0092