प्राग्र

शिखिर, शिरस्

अवाग्भागो भवेद् वुध्नः प्राग्रं तु शिखिरं शिरः ।
verse 2.1.1.181
page 0023

मुण्ड

उत्तमाङ्ग, मस्तक, मौलि, शिरस्, शीर्ष, मूर्धक

मुण्डोत्तमाङ्गमस्तकमौलिशिरःशीर्षमूर्धकानि स्युः ।
verse 2.1.1.518
page 0059

चूडा

शिरस्

चूडाशिखे शिरस्यपि हस्तिन्यां धेनुकागणिके ॥ ७९९ ॥
verse 5.1.1.799
page 0092